Skip to main content

Śrī caitanya-caritāmṛta Madhya 12.177

Verš

sārvabhaume prabhu vasāñāchena vāma-pāśe
dui bhaktera sneha dekhi’ sārvabhauma hāse

Synonyma

sārvabhaume — Sārvabhaumu Bhaṭṭācāryu; prabhu — Pán; vasāñāchena — posadil; vāma-pāśe — po své levici; dui bhaktera — těch dvou oddaných; sneha — náklonnost; dekhi' — když viděl; sārvabhauma — Sārvabhauma Bhaṭṭācārya; hāse — usmívá se.

Překlad

Pán si Sārvabhaumu Bhaṭṭācāryu posadil po své levici a Sārvabhauma se usmíval, když viděl chování Svarūpy Dāmodara a Jagadānandy.