Skip to main content

Śrī caitanya-caritāmṛta Madhya 10.62

Verš

bhaṭṭācārya saba loke vidāya karāila
tabe prabhu kālā-kṛṣṇadāse bolāila

Synonyma

bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; saba loke — všechny lidi; vidāya karāila — požádal, aby odešli; tabe — tehdy; prabhu — Śrī Caitanya Mahāprabhu; kālā-kṛṣṇadāse — Kālu Kṛṣṇadāse; bolāila — nechal zavolat.

Překlad

Sārvabhauma Bhaṭṭācārya potom všechny požádal, aby odešli. Śrī Caitanya Mahāprabhu pak nechal zavolat Kālu Kṛṣṇadāse, který Ho doprovázel během pouti po jižní Indii.