Skip to main content

Śrī caitanya-caritāmṛta Antya 7.69

Verš

mahā-prasāda vallabha-bhaṭṭa bahu ānāila
prabhu-saha sannyāsi-gaṇa bhojane vasila

Synonyma

mahā-prasāda — jídlo obětované Pánu Jagannāthovi; vallabha-bhaṭṭa — Vallabha Bhaṭṭa; bahu — velké množství; ānāila — nechal přinést; prabhu-saha — se Śrī Caitanyou Mahāprabhuem; sannyāsi-gaṇa — všichni sannyāsī; bhojane vasila — posadili se, aby přijali prasādam.

Překlad

Vallabha Bhaṭṭa nechal přinést velké množství mahā-prasādam obětovaného Pánu Jagannāthovi. Všichni sannyāsī se tedy posadili, aby se najedli se Śrī Caitanyou Mahāprabhuem.