Skip to main content

Śrī caitanya-caritāmṛta Antya 6.16

Verš

‘mathurā haite prabhu āilā’, — vārtā yabe pāilā
prabhu-pāśa calibāre udyoga karilā

Synonyma

mathurā haite — z Mathury; prabhu āilā — Pán Śrī Caitanya Mahāprabhu se vrátil; vārtā — poselství; yabe pāilā — když obdržel; prabhu-pāśa — za Śrī Caitanyou Mahāprabhuem; calibāre — jít; udyoga karilā — snažil se.

Překlad

Jakmile se Raghunātha dāsa dozvěděl, že se Śrī Caitanya Mahāprabhu vrátil z Mathury, snažil se dostat k Pánovým lotosovým nohám.