Skip to main content

Śrī caitanya-caritāmṛta Antya 2.102

Verš

‘choṭa-haridāsa’ nāma prabhura kīrtanīyā
tāhāre kahena ācārya ḍākiyā āniyā

Synonyma

choṭa-haridāsa nāma — oddaný jménem Choṭa Haridāsa; prabhura kīrtanīyā — zpěvák písní pro Śrī Caitanyu Mahāprabhua; tāhāre — jemu; kahena — říká; ācāryaācārya; ḍākiyā āniyā — poté, co ho zavolal k sobě domů.

Překlad

Oddaný jménem Choṭa Haridāsa často zpíval písně pro Śrī Caitanyu Mahāprabhua. Bhagavān Ācārya ho zavolal k sobě domů a řekl mu: