Skip to main content

Śrī caitanya-caritāmṛta Antya 13.94

Verš

raghunātha-bhaṭṭera sane pathete mililā
bhaṭṭera jhāli māthe kari’ vahiyā calilā

Synonyma

raghunātha-bhaṭṭera — Raghunāthem Bhaṭṭou; sane — s; pathete — na cestě; mililā — setkal se; bhaṭṭera — Raghunātha Bhaṭṭy; jhāli — zavazadlo; māthe kari' — vzal si na hlavu a; vahiyā calilā — nesl.

Překlad

Když se na cestě setkal s Raghunāthem Bhaṭṭou, vzal si jeho zavazadlo na hlavu a nesl ho.