Skip to main content

Śrī caitanya-caritāmṛta Ādi 3.84

Verš

bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa

Synonyma

bhāgavataŚrīmad-Bhāgavatam; bhārata-śāstraMahābhārata; āgama — védská literatura; purāṇaPurāṇy; caitanya — jako Pán Caitanya Mahāprabhu; kṛṣṇa — Pána Kṛṣṇy; avatāre — v inkarnaci; prakaṭa — projevený; pramāṇa — důkaz.

Překlad

Śrīmad-Bhāgavatam, Mahābhārata, Purāṇy a další védská písma dokazují, že Pán Śrī Kṛṣṇa Caitanya Mahāprabhu je inkarnace Kṛṣṇy.