Skip to main content

Synonyma

śāstra-abhyāsa
dlouhodobá praxe v diskutování śāsterŚrī caitanya-caritāmṛta Ādi 16.92
anya-śāstra
jiných písem — Śrī caitanya-caritāmṛta Madhya 22.119
śāstra-loka-atīta
nad představami lidí a zjevených písem — Śrī caitanya-caritāmṛta Antya 14.82
bauddha-śāstra
buddhistická písma — Śrī caitanya-caritāmṛta Madhya 9.49
bhakti-rasa-śāstra
transcendentální literaturu o náladách oddané služby — Śrī caitanya-caritāmṛta Madhya 19.131
bhakti-śāstra
vědy o oddané službě — Śrī caitanya-caritāmṛta Madhya 20.1
transcendentální literatury týkající se oddané služby — Śrī caitanya-caritāmṛta Antya 1.202
knih o oddané službě — Śrī caitanya-caritāmṛta Antya 4.228
systému oddané služby — Śrī caitanya-caritāmṛta Antya 10.100
bhakti-smṛti-śāstra
odborné knihy o oddané službě — Śrī caitanya-caritāmṛta Madhya 23.104
bhāgavata-śāstra
Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Ādi 1.99
śrī-bhāgavata-śāstra
zjevené písmo Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Madhya 13.67
védské písmo Śrīmad-BhāgavatamŚrī caitanya-caritāmṛta Antya 5.44
bhārata-śāstra
MahābhārataŚrī caitanya-caritāmṛta Ādi 3.84
śāstra-cakṣuḥ
znalec autoritativních písem — Śrī caitanya-caritāmṛta Madhya 23.72
śāstra-dvāre jāni
je třeba přijmout s odkazem na śāstryŚrī caitanya-caritāmṛta Madhya 20.352
śāstra-dvārā
skrze zjevená písma — Śrī caitanya-caritāmṛta Madhya 20.353
śāstra-dṛṣṭena
daných písmy — Śrīmad-bhāgavatam 8.16.50
śāstra-dṛṣṭye
podle pokynů zjevených písem — Śrī caitanya-caritāmṛta Ādi 10.90
podle závěrů písem — Śrī caitanya-caritāmṛta Madhya 6.93
podle nařízení śāsterŚrī caitanya-caritāmṛta Antya 5.44
śāstra-rikta-gaṇa
osoby, které nenásledují žádné usměrňující zásady śāsterŚrī caitanya-caritāmṛta Madhya 24.17
śāstra-gaṇe
ve zjevených písmech — Śrī caitanya-caritāmṛta Antya 14.46
śāstra-guru-ātma-rūpe
v podobě védské literatury, duchovního mistra a Nadduše — Śrī caitanya-caritāmṛta Madhya 20.123
śāstra-ājñā haya
ve zjevených písmech je nařízení — Śrī caitanya-caritāmṛta Madhya 15.236
śāstra-jña
sečtělý ve védských písmech — Śrī caitanya-caritāmṛta Madhya 6.96
śāstra-jñāna
výrok písem. — Śrī caitanya-caritāmṛta Madhya 6.95
poznání zjeveného písma — Śrī caitanya-caritāmṛta Madhya 18.197
śāstra-jñānavān
zběhlý ve védském poznání — Śrī caitanya-caritāmṛta Madhya 6.85-86
veda-śāstra kahe
védská literatura učí — Śrī caitanya-caritāmṛta Madhya 20.124
śāstra kahe
védská literatura potvrzuje — Śrī caitanya-caritāmṛta Madhya 20.136
śāstra kari'
když sestavil různá písma — Śrī caitanya-caritāmṛta Antya 4.235
śāstra-kartā
ti, kdo sestavili písma — Śrī caitanya-caritāmṛta Ādi 17.167
sarva-śāstra khaṇḍi'
tím, že porazil všechny mylné závěry různých písem — Śrī caitanya-caritāmṛta Madhya 25.20
śāstra-kṛt
sestavitel zjevených písem. — Śrīmad-bhāgavatam 1.10.22
śāstra-mata
zásady autorizovaných písem — Śrī caitanya-caritāmṛta Madhya 6.190
schváleno zjevenými písmy — Śrī caitanya-caritāmṛta Antya 3.221
mleccha-śāstra
muslimské písmo — Śrī caitanya-caritāmṛta Madhya 18.202
śāstra-vākye māni
musí být přijata podle popisů zjevených písem. — Śrī caitanya-caritāmṛta Madhya 20.352
nija-śāstra
tvoje vlastní písmo — Śrī caitanya-caritāmṛta Madhya 18.198