Skip to main content

ŚB 4.5.17

Texto

bhṛguṁ babandha maṇimān
vīrabhadraḥ prajāpatim
caṇḍeśaḥ pūṣaṇaṁ devaṁ
bhagaṁ nandīśvaro ’grahīt

Sinônimos

bhṛgum — Bhṛgu Muni; babandha — preso; maṇimān — Maṇimān; vīrabhadraḥ — Vīrabhadra; prajāpatim — Prajāpati Dakṣa; caṇḍeśaḥ — Caṇḍeśa; pūṣaṇam — Pūṣā; devam — o semideus; bhagam — Bhaga; nandīśvaraḥ — Nandīśvara; agrahīt — prendeu.

Tradução

Maṇimān, um dos seguidores do senhor Śiva, prendeu Bhṛgu Muni, e Vīrabhadra, o demônio negro, prendeu o Prajāpati Dakṣa. Outro seguidor, que se chamava Caṇḍeśa, prendeu Pūṣā. Nandīśvara prendeu o semideus Bhaga.