Skip to main content

Text 5

Text 5

Devanagari

Devanagari

ततोऽधस्ताद्यक्षरक्ष: पिशाचप्रेतभूतगणानां विहाराजिरमन्तरिक्षं यावद्वायु: प्रवाति यावन्मेघा उपलभ्यन्ते ॥ ५ ॥

Text

Texto

tato ’dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānāṁ vihārājiram antarikṣaṁ yāvad vāyuḥ pravāti yāvan meghā upalabhyante.
tato ’dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānāṁ vihārājiram antarikṣaṁ yāvad vāyuḥ pravāti yāvan meghā upalabhyante.

Synonyms

Palabra por palabra

tataḥ adhastāt — beneath the planets occupied by the Siddhas, Cāraṇas and Vidyādharas; yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānām — of Yakṣas, Rākṣasas, Piśācas, ghosts and so on; vihāra-ajiram — the place of sense gratification; antarikṣam — in the sky or outer space; yāvat — as far as; vāyuḥ — the wind; pravāti — blows; yāvat — as far as; meghāḥ — the clouds; upalabhyante — are seen.

tataḥ adhastāt — por debajo de los planetas ocupados por los siddhas, cāraṇas y vidyādharas; yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānām — de yakṣas, rākṣasas, piśācas, fantasmas y demás; vihāra-ajiram — el lugar en que complacen sus sentidos; antarikṣam — en el cielo o espacio exterior; yāvat — hasta donde; vāyuḥ — el viento; pravāti — sopla; yāvat — hasta donde; meghāḥ — las nubes; upalabhyante — se ven.

Translation

Traducción

Beneath Vidyādhara-loka, Cāraṇaloka and Siddhaloka, in the sky called antarikṣa, are the places of enjoyment for the Yakṣas, Rākṣasas, Piśācas, ghosts and so on. Antarikṣa extends as far as the wind blows and the clouds float in the sky. Above this there is no more air.

Por debajo de Vidyādhara-loka, Cāraṇaloka y Siddhaloka, en el espacio celestial denominado antarikṣa, se encuentran los lugares en que disfrutan los yakṣas, rākṣasas, piśācas, fantasmas y demás. Antarikṣa se extiende por toda la región en que sopla el viento y hay nubes flotando en el aire. Por encima de esa región ya no hay aire.