Skip to main content

ŚB 9.24.25

Texto

kaṁsā kaṁsavatī kaṅkā
śūrabhū rāṣṭrapālikā
ugrasena-duhitaro
vasudevānuja-striyaḥ

Sinônimos

kaṁsā — Kaṁsā; kaṁsavatī — Kaṁsavatī; kaṅkā — Kaṅkā; śūra­bhū — Śūrabhū; rāṣṭrapālikā — Rāṣṭrapālikā; ugrasena-duhitaraḥ — as filhas de Ugrasena; vasudeva-anuja — dos irmãos mais novos de Vasudeva; striyaḥ — as esposas.

Tradução

Kaṁsā, Kaṁsavatī, Kaṅkā, Śūrabhū e Rāṣṭrapālikā foram as filhas de Ugrasena. Elas se tornaram as esposas dos irmãos mais novos de Vasudeva.