Skip to main content

ŚB 6.6.13

Texto

arkasya vāsanā bhāryā
putrās tarṣādayaḥ smṛtāḥ
agner bhāryā vasor dhārā
putrā draviṇakādayaḥ

Sinônimos

arkasya — de Arka; vāsanā — Vāsanā; bhāryā — a esposa; putrāḥ — os filhos; tarṣa-ādayaḥ — chamados Tarṣa e assim por diante; smṛtāḥ — célebres; agneḥ — de Agni; bhāryā — esposa; vasoḥ — o Vasu; dhārā — Dhārā; putrāḥ — os filhos; draviṇaka-ādayaḥ — conhecidos como Draviṇaka e assim por diante.

Tradução

Do ventre de Vāsanā, a esposa de Arka, nasceram muitos filhos, encabeçados por Tarṣa. Dhārā, esposa do Vasu chamado Agni, deu à luz muitos filhos, liderados por Draviṇaka.