Skip to main content

ŚB 10.90.33-34

Texto

pradyumnaś cāniruddhaś ca
dīptimān bhānur eva ca
sāmbo madhur bṛhadbhānuś
citrabhānur vṛko ’ruṇaḥ
puṣkaro vedabāhuś ca
śrutadevaḥ sunandanaḥ
citrabāhur virūpaś ca
kavir nyagrodha eva ca

Sinônimos

pradyumnaḥ — Pradyumna; ca — e; aniruddhaḥ — Aniruddha; ca — e; dīptimān bhānuḥ — Dīptimān e Bhānu; eva ca — também; sāmbaḥ madhuḥ bṛhat-bhānuḥ — Sāmba, Madhu e Bṛhadbhānu; citra-bhānuḥ vṛkaḥ aruṇaḥ — Citrabhānu, Vṛka e Aruṇa; puṣkaraḥ veda-bāhuḥ ca — Puṣkara e Vedabāhu; śrutadevaḥ sunandanaḥ — Śrutadeva e Sunandana; citra-bāhuḥ virūpaḥ ca — Citrabāhu e Virūpa; kaviḥ nyagrodhaḥ — Kavi e Nyagrodha; eva ca — também.

Tradução

Eles eram Pradyumna, Aniruddha, Dīptimān, Bhānu, Sāmba, Madhu, Bṛhadbhānu, Citrabhānu, Vṛka, Aruṇa, Puṣkara, Vedabāhu, Śrutadeva, Sunandana, Citrabāhu, Virūpa, Kavi e Nya­grodha.

Comentário

SIGNIFICADO—Na opinião de Śrīla Viśvanātha Cakravartī, o Aniruddha mencionado aqui é filho do Senhor Kṛṣṇa, e não Seu bem conhecido neto, filho de Pradyumna.