Skip to main content

Search

Śrīmad-bhāgavatam 9.12
La dinastía de Kuśa, el hijo del Señor Rāmacandra
Śrīmad-bhāgavatam 9.12
En este capítulo se habla de la dinastía de Kuśa, el hijo del Señor Rāmacandra. Los miembros de esta dinastía …
Śrīmad-bhāgavatam 9.12
En el árbol genealógico del Señor Rāmacandra, la dinastía continúa con Kuśa, el hijo del Señor, que fue sucedido por …
Śrīmad-bhāgavatam 9.12.1
śrī-śuka uvāca kuśasya cātithis tasmān niṣadhas tat-suto nabhaḥ puṇḍarīko ’tha tat-putraḥ kṣemadhanvābhavat tataḥ
Śrīmad-bhāgavatam 9.12.1
Śukadeva Gosvāmī dijo: El hijo de Rāmacandra fue Kuśa, el hijo de Kuśa fue Atithi, el hijo de Atithi fue …
Śrīmad-bhāgavatam 9.12.2
devānīkas tato ’nīhaḥ pāriyātro ’tha tat-sutaḥ tato balasthalas tasmād vajranābho ’rka-sambhavaḥ
Śrīmad-bhāgavatam 9.12.2
El hijo de Kṣemadhanvā fue Devānīka, el hijo de Devānīka fue Anīha, el hijo de Anīha fue Pāriyātra, y el …
Śrīmad-bhāgavatam 9.12.3-4
sagaṇas tat-sutas tasmād vidhṛtiś cābhavat sutaḥ tato hiraṇyanābho ’bhūd yogācāryas tu jaimineḥ
Śrīmad-bhāgavatam 9.12.3-4
śiṣyaḥ kauśalya ādhyātmaṁ yājñavalkyo ’dhyagād yataḥ yogaṁ mahodayam ṛṣir hṛdaya-granthi-bhedakam
Śrīmad-bhāgavatam 9.12.3-4
El hijo de Vajranābha fue Sagaṇa, cuyo hijo fue Vidhṛti. El hijo de Vidhṛti fue Hiraṇyanābha, que se hizo discípulo …
Śrīmad-bhāgavatam 9.12.5
puṣpo hiraṇyanābhasya dhruvasandhis tato ’bhavat sudarśano ’thāgnivarṇaḥ śīghras tasya maruḥ sutaḥ
Śrīmad-bhāgavatam 9.12.5
El hijo de Hiraṇyanābha fue Puṣpa, y el hijo de Puṣpa fue Dhruvasandhi. El hijo de Dhruvasandhi fue Sudarśana, que …