Skip to main content

Śrīmad-bhāgavatam 8.5.7

Texto

ṣaṣṭhaś ca cakṣuṣaḥ putraś
cākṣuṣo nāma vai manuḥ
pūru-pūruṣa-sudyumna-
pramukhāś cākṣuṣātmajāḥ

Palabra por palabra

ṣaṣṭhaḥ — el sexto; ca — y; cakṣuṣaḥ — de Cakṣu; putraḥ — el hijo; cākṣuṣaḥ — Cākṣuṣa; nāma — llamado; vai — en verdad; manuḥ — manu; pūru — Pūru; pūruṣa — Pūruṣa; sudyumna — Sudyumna; pramukhāḥ — encabezados por; cākṣuṣa-ātma-jāḥ — los hijos de Cākṣuṣa.

Traducción

Cākṣuṣa, el hijo de Cakṣu, fue el sexto manu. Tuvo muchos hijos; los principales fueron Pūru, Pūruṣa y Sudyumna.