Skip to main content

CC Antya-līlā 4.157

Texto

eta śuni’ mahāprabhu saroṣa-antare
jagadānande kruddha hañā kare tiraskāre

Palabra por palabra

eta śuni’ — al escuchar esto; mahāprabhu — Śrī Caitanya Mahāprabhu; sa-roṣa-antare — muy irritado; jagadānande — a Jagadānanda Paṇḍita; kruddha hañā — enfadándose mucho; kare tiraskāre — riñe.

Traducción

Al escuchar esto, Śrī Caitanya Mahāprabhu, muy irritado, comenzó a reñir a Jagadānanda Paṇḍita.