Skip to main content

CC Antya-līlā 11.81

Texto

saba vaiṣṇave prabhu vasāilā sāri sāri
āpane pariveśe prabhu lañā janā cāri

Palabra por palabra

saba vaiṣṇave — a todos los vaiṣṇavas; prabhu — Śrī Caitanya Mahāprabhu; vasāilā — hizo sentarse; sāri sāri — en hileras; āpane — personalmente; pariveśe — sirve; prabhu — Śrī Caitanya Mahāprabhu; lañā — tomando; janā cāri — cuatro devotos.

Traducción

Śrī Caitanya Mahāprabhu hizo que los devotos se sentasen formando hileras y Él en persona comenzó a servir el prasādam, ayudado por otros cuatro devotos.