Skip to main content

CC Ādi-līlā 7.154

Texto

prabhuke dekhite āise sakala sannyāsī
prabhura praśaṁsā kare saba vārāṇasī

Palabra por palabra

prabhuke—a Śrī Caitanya Mahāprabhu; dekhite—para ver; āise—vinieron; sakala—todos; sannyāsī—los sannyāsīs māyāvādīs; prabhura—del Señor Caitanya Mahāprabhu; praśaṁsā—alabanza; kare—hacen; saba—toda; vārāṇasī—la ciudad de Vārāṇasī.

Traducción

Tras estos hechos, muchos sannyāsīs māyāvādīs de Vārānāsī fueron a ver al Señor, y toda la ciudad Le glorificaba.