Skip to main content

Search

Teachings of queen kuntī 1
kunty uvāca namasye puruṣaṁ tvādyam īśvaraṁ prakṛteḥ param alakṣyaṁ sarva-bhūtānām antar bahir avasthitam
Teachings of queen kuntī 1
Śrīmad-Bhāgavatam 1.8.18
Teachings of queen kuntī 2
māyā-javanikācchannam ajñādhokṣajam avyayam na lakṣyase mūḍha-dṛśā naṭo nāṭya-dharo yathā
Teachings of queen kuntī 2
Śrīmad-Bhāgavatam 1.8.19
Teachings of queen kuntī 3
tathā paramahaṁsānāṁ munīnām amalātmanām bhakti-yoga-vidhānārthaṁ kathaṁ paśyema hi striyaḥ
Teachings of queen kuntī 3
Śrīmad-Bhāgavatam 1.8.20
Teachings of queen kuntī 3
pṛthivīte āche yata nagarādi grāma sarvatra pracāra haibe mora nāma
Teachings of queen kuntī 3
māṁ ca yo ’vyabhicāreṇa bhakti-yogena sevate sa guṇān samatītyaitān brahma-bhūyāya kalpate
Teachings of queen kuntī 3
māṁ hi pārtha vyapāśritya ye ’pi syuḥ pāpa-yonayaḥ striyo vaiśyās tathā śūdrās te ’pi yānti parāṁ gatim
Teachings of queen kuntī 3
ei rūpe brahmāṇḍa bhramite kona bhāgyavān jīva guru-kṛṣṇa-prasāde pāya bhakti-latā-bīja
Teachings of queen kuntī 4
kṛṣṇāya vāsudevāya devakī-nandanāya ca nanda-gopa-kumārāya govindāya namo namaḥ
Teachings of queen kuntī 4
Śrīmad-Bhāgavatam 1.8.21