Skip to main content

Search

Teachings of queen kuntī 4
bahūnāṁ janmanām ante jñānavān māṁ prapadyate vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ
Teachings of queen kuntī 4
tasyaiva hetoḥ prayateta kovido na labhyate yad bhramatām upary adhaḥ
Teachings of queen kuntī 4
oṁ pūrṇam adaḥ pūrṇam idaṁ pūrṇāt pūrṇam udacyate pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate
Teachings of queen kuntī 4
ei rūpe brahmāṇḍa bhramite kona bhāgyavān jīva guru-kṛṣṇa-prasāde pāya bhakti-latā-bīja
Teachings of queen kuntī 5
namaḥ paṅkaja-nābhāya namaḥ paṅkaja-māline namaḥ paṅkaja-netrāya namas te paṅkajāṅghraye
Teachings of queen kuntī 5
Śrīmad-Bhāgavatam 1.8.22
Teachings of queen kuntī 5
teṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam dadāmi buddhi-yogaṁ taṁ yena mām upayānti te
Teachings of queen kuntī 5
mālī hañā sei bīja kare āropaṇa śravaṇa-kīrtana-jale karaye secana
Teachings of queen kuntī 5
(Caitanya-caritāmṛta, Madhya 19.152)
Teachings of queen kuntī 6
yathā hṛṣīkeśa khalena devakī kaṁsena ruddhāti-ciraṁ śucārpitā vimocitāhaṁ ca sahātmajā vibho tvayaiva nāthena muhur vipad-gaṇāt
Teachings of queen kuntī 6
Śrīmad-Bhāgavatam 1.8.23
Teachings of queen kuntī 6
īhā yasya harer dāsye karmaṇā manasā girā nikhilāsv apy avasthāsu jīvan-muktaḥ sa ucyate