Skip to main content

Search

Śrī brahma-saṁhitā 5.1
īśvaraḥ paramaḥ kṛṣṇaḥ sac-cid-ānanda-vigrahaḥ anādir ādir govindaḥ sarva-kāraṇa-kāraṇam
Śrī brahma-saṁhitā 5.2
sahasra-patra-kamalaṁ gokulākhyaṁ mahat padam tat-karṇikāraṁ tad-dhāma tad-anantāṁśa-sambhavam
Śrī brahma-saṁhitā 5.3
karṇikāraṁ mahad yantraṁ ṣaṭ-koṇaṁ vajra-kīlakam ṣaḍ-aṅga-ṣaṭ-padī-sthānaṁ prakṛtyā puruṣeṇa ca premānanda-mahānanda- rasenāvasthitaṁ hi yat jyotī-rūpeṇa manunā kāma-bījena saṅgatam
Śrī brahma-saṁhitā 5.4
tat-kiñjalkaṁ tad-aṁśānāṁ tat-patrāṇi śriyām api
Śrī brahma-saṁhitā 5.5
catur-asraṁ tat-paritaḥ śvetadvīpākhyam adbhutam catur-asraṁ catur-mūrteś catur-dhāma catuṣ-kṛtam caturbhiḥ puruṣārthaiś ca caturbhir hetubhir vṛtam śūlair daśabhir ānaddham ūrdhvādho dig-vidikṣv api …
Śrī brahma-saṁhitā 5.6
evaṁ jyotir-mayo devaḥ sad-ānandaḥ parāt paraḥ ātmārāmasya tasyāsti prakṛtyā na samāgamaḥ
Śrī brahma-saṁhitā 5.7
māyayāramamāṇasya na viyogas tayā saha ātmanā ramayā reme tyakta-kālaṁ sisṛkṣayā
Śrī brahma-saṁhitā 5.8
niyatiḥ sā ramā devi tat-priyā tad-vaśaṁ tadā tal-liṅgaṁ bhagavān śambhur jyotī-rūpaḥ sanātanaḥ yā yoniḥ sāparā śaktiḥ kāmo bījaṁ mahad dhareḥ
Śrī brahma-saṁhitā 5.9
liṅga-yony-ātmikā jātā imā māheśvarī-prajāḥ
Śrī brahma-saṁhitā 5.10
śaktimān puruṣaḥ so 'yaṁ liṅga-rūpī maheśvaraḥ tasminn āvirabhūl liṅge mahā-viṣṇur jagat-patiḥ
Śrī brahma-saṁhitā 5.11
sahasra-śīrṣā puruṣaḥ sahasrākṣaḥ sahasra-pāt sahasra-bāhur viśvātmā sahasrāṁśaḥ sahasra-sūḥ
Śrī brahma-saṁhitā 5.12
nārāyaṇaḥ sa bhagavān āpas tasmāt sanātanāt āvirāsīt kāraṇārṇo nidhiḥ saṅkarṣaṇātmakaḥ yoga-nidrāṁ gatas tasmin sahasrāṁśaḥ svayaṁ mahān