Skip to main content

Search

ŚB 4.28.1
nārada uvāca sainikā bhaya-nāmno ye barhiṣman diṣṭa-kāriṇaḥ prajvāra-kāla-kanyābhyāṁ vicerur avanīm imām
ŚB 4.28.2
ta ekadā tu rabhasā purañjana-purīṁ nṛpa rurudhur bhauma-bhogāḍhyāṁ jarat-pannaga-pālitām
ŚB 4.28.2
yaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ
ŚB 4.28.3
kāla-kanyāpi bubhuje purañjana-puraṁ balāt yayābhibhūtaḥ puruṣaḥ sadyo niḥsāratām iyāt
ŚB 4.28.4
tayopabhujyamānāṁ vai yavanāḥ sarvato-diśam dvārbhiḥ praviśya subhṛśaṁ prārdayan sakalāṁ purīm
ŚB 4.28.5
tasyāṁ prapīḍyamānāyām abhimānī purañjanaḥ avāporu-vidhāṁs tāpān kuṭumbī mamatākulaḥ
ŚB 4.28.6
kanyopagūḍho naṣṭa-śrīḥ kṛpaṇo viṣayātmakaḥ naṣṭa-prajño hṛtaiśvaryo gandharva-yavanair balāt
ŚB 4.28.7
viśīrṇāṁ sva-purīṁ vīkṣya pratikūlān anādṛtān putrān pautrānugāmātyāñ jāyāṁ ca gata-sauhṛdām
ŚB 4.28.8
ātmānaṁ kanyayā grastaṁ pañcālān ari-dūṣitān duranta-cintām āpanno na lebhe tat-pratikriyām
ŚB 4.28.9
kāmān abhilaṣan dīno yāta-yāmāṁś ca kanyayā vigatātma-gati-snehaḥ putra-dārāṁś ca lālayan
ŚB 4.28.10
gandharva-yavanākrāntāṁ kāla-kanyopamarditām hātuṁ pracakrame rājā tāṁ purīm anikāmataḥ
ŚB 4.28.11
bhaya-nāmno ’grajo bhrātā prajvāraḥ pratyupasthitaḥ dadāha tāṁ purīṁ kṛtsnāṁ bhrātuḥ priya-cikīrṣayā