Skip to main content

Search

ŚB 4.18.1
maitreya uvāca itthaṁ pṛthum abhiṣṭūya ruṣā prasphuritādharam punar āhāvanir bhītā saṁstabhyātmānam ātmanā
ŚB 4.18.2
sanniyacchābhibho manyuṁ nibodha śrāvitaṁ ca me sarvataḥ sāram ādatte yathā madhu-karo budhaḥ
ŚB 4.18.3
asmil loke ’thavāmuṣmin munibhis tattva-darśibhiḥ dṛṣṭā yogāḥ prayuktāś ca puṁsāṁ śreyaḥ-prasiddhaye
ŚB 4.18.4
tān ātiṣṭhati yaḥ samyag upāyān pūrva-darśitān avaraḥ śraddhayopeta upeyān vindate ’ñjasā
ŚB 4.18.5
tān anādṛtya yo ’vidvān arthān ārabhate svayam tasya vyabhicaranty arthā ārabdhāś ca punaḥ punaḥ
ŚB 4.18.6
purā sṛṣṭā hy oṣadhayo brahmaṇā yā viśāmpate bhujyamānā mayā dṛṣṭā asadbhir adhṛta-vrataiḥ
ŚB 4.18.7
apālitānādṛtā ca bhavadbhir loka-pālakaiḥ corī-bhūte ’tha loke ’haṁ yajñārthe ’grasam oṣadhīḥ
ŚB 4.18.8
nūnaṁ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā tatra yogena dṛṣṭena bhavān ādātum arhati
ŚB 4.18.9-10
vatsaṁ kalpaya me vīra yenāhaṁ vatsalā tava dhokṣye kṣīramayān kāmān anurūpaṁ ca dohanam
ŚB 4.18.9-10
dogdhāraṁ ca mahā-bāho bhūtānāṁ bhūta-bhāvana annam īpsitam ūrjasvad bhagavān vāñchate yadi
ŚB 4.18.11
samāṁ ca kuru māṁ rājan deva-vṛṣṭaṁ yathā payaḥ apartāv api bhadraṁ te upāvarteta me vibho
ŚB 4.18.12
iti priyaṁ hitaṁ vākyaṁ bhuva ādāya bhūpatiḥ vatsaṁ kṛtvā manuṁ pāṇāv aduhat sakalauṣadhīḥ