Skip to main content

Search

ŚB 4.15.1
maitreya uvāca atha tasya punar viprair aputrasya mahīpateḥ bāhubhyāṁ mathyamānābhyāṁ mithunaṁ samapadyata
ŚB 4.15.2
tad dṛṣṭvā mithunaṁ jātam ṛṣayo brahma-vādinaḥ ūcuḥ parama-santuṣṭā viditvā bhagavat-kalām
ŚB 4.15.3
ṛṣaya ūcuḥ eṣa viṣṇor bhagavataḥ kalā bhuvana-pālinī iyaṁ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī
ŚB 4.15.4
ayaṁ tu prathamo rājñāṁ pumān prathayitā yaśaḥ pṛthur nāma mahārājo bhaviṣyati pṛthu-śravāḥ
ŚB 4.15.5
iyaṁ ca sudatī devī guṇa-bhūṣaṇa-bhūṣaṇā arcir nāma varārohā pṛthum evāvarundhatī
ŚB 4.15.6
eṣa sākṣād dharer aṁśo jāto loka-rirakṣayā iyaṁ ca tat-parā hi śrīr anujajñe ’napāyinī
ŚB 4.15.7
maitreya uvāca praśaṁsanti sma taṁ viprā gandharva-pravarā jaguḥ mumucuḥ sumano-dhārāḥ siddhā nṛtyanti svaḥ-striyaḥ
ŚB 4.15.8
śaṅkha-tūrya-mṛdaṅgādyā nedur dundubhayo divi tatra sarva upājagmur devarṣi-pitṝṇāṁ gaṇāḥ
ŚB 4.15.9-10
brahmā jagad-gurur devaiḥ sahāsṛtya sureśvaraiḥ vainyasya dakṣiṇe haste dṛṣṭvā cihnaṁ gadābhṛtaḥ
ŚB 4.15.9-10
pādayor aravindaṁ ca taṁ vai mene hareḥ kalām yasyāpratihataṁ cakram aṁśaḥ sa parameṣṭhinaḥ
ŚB 4.15.11
tasyābhiṣeka ārabdho brāhmaṇair brahma-vādibhiḥ ābhiṣecanikāny asmai ājahruḥ sarvato janāḥ
ŚB 4.15.12
sarit-samudrā girayo nāgā gāvaḥ khagā mṛgāḥ dyauḥ kṣitiḥ sarva-bhūtāni samājahrur upāyanam