Skip to main content

Search

ŚB 4.5.1
maitreya uvāca bhavo bhavānyā nidhanaṁ prajāpater asat-kṛtāyā avagamya nāradāt sva-pārṣada-sainyaṁ ca tad-adhvararbhubhir vidrāvitaṁ krodham apāram ādadhe
ŚB 4.5.2
kruddhaḥ sudaṣṭauṣṭha-puṭaḥ sa dhūr-jaṭir jaṭāṁ taḍid-vahni-saṭogra-rociṣam utkṛtya rudraḥ sahasotthito hasan gambhīra-nādo visasarja tāṁ bhuvi
ŚB 4.5.3
tato ’tikāyas tanuvā spṛśan divaṁ sahasra-bāhur ghana-ruk tri-sūrya-dṛk karāla-daṁṣṭro jvalad-agni-mūrdhajaḥ kapāla-mālī vividhodyatāyudhaḥ
ŚB 4.5.4
taṁ kiṁ karomīti gṛṇantam āha baddhāñjaliṁ bhagavān bhūta-nāthaḥ dakṣaṁ sa-yajñaṁ jahi mad-bhaṭānāṁ tvam agraṇī rudra bhaṭāṁśako me
ŚB 4.5.5
ājñapta evaṁ kupitena manyunā sa deva-devaṁ paricakrame vibhum mene tadātmānam asaṅga-raṁhasā mahīyasāṁ tāta sahaḥ sahiṣṇum
ŚB 4.5.6
anvīyamānaḥ sa tu rudra-pārṣadair bhṛśaṁ nadadbhir vyanadat subhairavam udyamya śūlaṁ jagad-antakāntakaṁ samprādravad ghoṣaṇa-bhūṣaṇāṅghriḥ
ŚB 4.5.7
athartvijo yajamānaḥ sadasyāḥ kakubhy udīcyāṁ prasamīkṣya reṇum tamaḥ kim etat kuta etad rajo ’bhūd iti dvijā dvija-patnyaś ca dadhyuḥ
ŚB 4.5.8
vātā na vānti na hi santi dasyavaḥ prācīna-barhir jīvati hogra-daṇḍaḥ gāvo na kālyanta idaṁ kuto rajo loko ’dhunā kiṁ pralayāya …
ŚB 4.5.9
prasūti-miśrāḥ striya udvigna-cittā ūcur vipāko vṛjinasyaiva tasya yat paśyantīnāṁ duhitṝṇāṁ prajeśaḥ sutāṁ satīm avadadhyāv anāgām
ŚB 4.5.10
yas tv anta-kāle vyupta-jaṭā-kalāpaḥ sva-śūla-sūcy-arpita-dig-gajendraḥ vitatya nṛtyaty uditāstra-dor-dhvajān uccāṭṭa-hāsa-stanayitnu-bhinna-dik
ŚB 4.5.11
amarṣayitvā tam asahya-tejasaṁ manyu-plutaṁ durnirīkṣyaṁ bhru-kuṭyā karāla-daṁṣṭrābhir udasta-bhāgaṇaṁ syāt svasti kiṁ kopayato vidhātuḥ
ŚB 4.5.12
bahv evam udvigna-dṛśocyamāne janena dakṣasya muhur mahātmanaḥ utpetur utpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak