Skip to main content

Search

ŚB 4.2.1
vidura uvāca bhave śīlavatāṁ śreṣṭhe dakṣo duhitṛ-vatsalaḥ vidveṣam akarot kasmād anādṛtyātmajāṁ satīm
ŚB 4.2.2
kas taṁ carācara-guruṁ nirvairaṁ śānta-vigraham ātmārāmaṁ kathaṁ dveṣṭi jagato daivataṁ mahat
ŚB 4.2.3
etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca vidveṣas tu yataḥ prāṇāṁs tatyaje dustyajān satī
ŚB 4.2.4
maitreya uvāca purā viśva-sṛjāṁ satre sametāḥ paramarṣayaḥ tathāmara-gaṇāḥ sarve sānugā munayo ’gnayaḥ
ŚB 4.2.5
tatra praviṣṭam ṛṣayo dṛṣṭvārkam iva rociṣā bhrājamānaṁ vitimiraṁ kurvantaṁ tan mahat sadaḥ
ŚB 4.2.6
udatiṣṭhan sadasyās te sva-dhiṣṇyebhyaḥ sahāgnayaḥ ṛte viriñcāṁ śarvaṁ ca tad-bhāsākṣipta-cetasaḥ
ŚB 4.2.7
sadasas-patibhir dakṣo bhagavān sādhu sat-kṛtaḥ ajaṁ loka-guruṁ natvā niṣasāda tad-ājñayā
ŚB 4.2.8
prāṅ-niṣaṇṇaṁ mṛḍaṁ dṛṣṭvā nāmṛṣyat tad-anādṛtaḥ uvāca vāmaṁ cakṣurbhyām abhivīkṣya dahann iva
ŚB 4.2.9
śrūyatāṁ brahmarṣayo me saha-devāḥ sahāgnayaḥ sādhūnāṁ bruvato vṛttaṁ nājñānān na ca matsarāt
ŚB 4.2.10
ayaṁ tu loka-pālānāṁ yaśo-ghno nirapatrapaḥ sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ
ŚB 4.2.11
eṣa me śiṣyatāṁ prāpto yan me duhitur agrahīt pāṇiṁ viprāgni-mukhataḥ sāvitryā iva sādhuvat
ŚB 4.2.12
gṛhītvā mṛga-śāvākṣyāḥ pāṇiṁ markaṭa-locanaḥ pratyutthānābhivādārhe vācāpy akṛta nocitam