Skip to main content

Search

ŚB 4.17.12
maitreya uvāca pṛthuḥ prajānāṁ karuṇaṁ niśamya paridevitam dīrghaṁ dadhyau kuruśreṣṭha nimittaṁ so ’nvapadyata
ŚB 4.17.13
iti vyavasito buddhyā pragṛhīta-śarāsanaḥ sandadhe viśikhaṁ bhūmeḥ kruddhas tripura-hā yathā
ŚB 4.17.14
pravepamānā dharaṇī niśāmyodāyudhaṁ ca tam gauḥ saty apādravad bhītā mṛgīva mṛgayu-drutā
ŚB 4.17.15
tām anvadhāvat tad vainyaḥ kupito ’tyaruṇekṣaṇaḥ śaraṁ dhanuṣi sandhāya yatra yatra palāyate
ŚB 4.17.16
sā diśo vidiśo devī rodasī cāntaraṁ tayoḥ dhāvantī tatra tatrainaṁ dadarśānūdyatāyudham
ŚB 4.17.17
loke nāvindata trāṇaṁ vainyān mṛtyor iva prajāḥ trastā tadā nivavṛte hṛdayena vidūyatā
ŚB 4.17.18
uvāca ca mahā-bhāgaṁ dharma-jñāpanna-vatsala trāhi mām api bhūtānāṁ pālane ’vasthito bhavān
ŚB 4.17.19
sa tvaṁ jighāṁsase kasmād dīnām akṛta-kilbiṣām ahaniṣyat kathaṁ yoṣāṁ dharma-jña iti yo mataḥ
ŚB 4.17.20
praharanti na vai strīṣu kṛtāgaḥsv api jantavaḥ kim uta tvad-vidhā rājan karuṇā dīna-vatsalāḥ
ŚB 4.17.21
māṁ vipāṭyājarāṁ nāvaṁ yatra viśvaṁ pratiṣṭhitam ātmānaṁ ca prajāś cemāḥ katham ambhasi dhāsyasi
ŚB 4.17.22
pṛthur uvāca vasudhe tvāṁ vadhiṣyāmi mac-chāsana-parāṅ-mukhīm bhāgaṁ barhiṣi yā vṛṅkte na tanoti ca no vasu
ŚB 4.17.23
yavasaṁ jagdhy anudinaṁ naiva dogdhy audhasaṁ payaḥ tasyām evaṁ hi duṣṭāyāṁ daṇḍo nātra na śasyate