Skip to main content

Search

ŚB 4.17.24
tvaṁ khalv oṣadhi-bījāni prāk sṛṣṭāni svayambhuvā na muñcasy ātma-ruddhāni mām avajñāya manda-dhīḥ
ŚB 4.17.25
amūṣāṁ kṣut-parītānām ārtānāṁ paridevitam śamayiṣyāmi mad-bāṇair bhinnāyās tava medasā
ŚB 4.17.26
pumān yoṣid uta klība ātma-sambhāvano ’dhamaḥ bhūteṣu niranukrośo nṛpāṇāṁ tad-vadho ’vadhaḥ
ŚB 4.17.27
tvāṁ stabdhāṁ durmadāṁ nītvā māyā-gāṁ tilaśaḥ śaraiḥ ātma-yoga-balenemā dhārayiṣyāmy ahaṁ prajāḥ
ŚB 4.17.28
evaṁ manyumayīṁ mūrtiṁ kṛtāntam iva bibhratam praṇatā prāñjaliḥ prāha mahī sañjāta-vepathuḥ
ŚB 4.17.29
dharovāca namaḥ parasmai puruṣāya māyayā vinyasta-nānā-tanave guṇātmane namaḥ svarūpānubhavena nirdhuta- dravya-kriyā-kāraka-vibhramormaye
ŚB 4.17.30
yenāham ātmāyatanaṁ vinirmitā dhātrā yato ’yaṁ guṇa-sarga-saṅgrahaḥ sa eva māṁ hantum udāyudhaḥ svarāḍ upasthito ’nyaṁ śaraṇaṁ kam āśraye
ŚB 4.17.30
sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja ahaṁ tvāṁ sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ
ŚB 4.17.31
ya etad ādāv asṛjac carācaraṁ sva-māyayātmāśrayayāvitarkyayā tayaiva so ’yaṁ kila goptum udyataḥ kathaṁ nu māṁ dharma-paro jighāṁsati
ŚB 4.17.32
nūnaṁ bateśasya samīhitaṁ janais tan-māyayā durjayayākṛtātmabhiḥ na lakṣyate yas tv akarod akārayad yo ’neka ekaḥ parataś ca īśvaraḥ
ŚB 4.17.33
sargādi yo ’syānuruṇaddhi śaktibhir dravya-kriyā-kāraka-cetanātmabhiḥ tasmai samunnaddha-niruddha-śaktaye namaḥ parasmai puruṣāya vedhase
ŚB 4.17.34
sa vai bhavān ātma-vinirmitaṁ jagad bhūtendriyāntaḥ-karaṇātmakaṁ vibho saṁsthāpayiṣyann aja māṁ rasātalād abhyujjahārāmbhasa ādi-sūkaraḥ