Skip to main content

Search

ŚB 3.1
Questions by Vidura
ŚB 3.1.1
śrī-śuka uvāca evam etat purā pṛṣṭo maitreyo bhagavān kila kṣattrā vanaṁ praviṣṭena tyaktvā sva-gṛham ṛddhimat
ŚB 3.1.1
Śukadeva Gosvāmī said: After renouncing his prosperous home and entering the forest, King Vidura, the great devotee, asked this question …
ŚB 3.1.2
yad vā ayaṁ mantra-kṛd vo bhagavān akhileśvaraḥ pauravendra-gṛhaṁ hitvā praviveśātmasāt kṛtam
ŚB 3.1.2
What else is there to say about the residential house of the Pāṇḍavas? Śrī Kṛṣṇa, the Lord of everything, acted …
ŚB 3.1.3
rājovāca kutra kṣattur bhagavatā maitreyeṇāsa saṅgamaḥ kadā vā saha-saṁvāda etad varṇaya naḥ prabho
ŚB 3.1.3
The King asked Śukadeva Gosvāmī: Where and when did the meeting and discussion take place between Saint Vidura and His …
ŚB 3.1.4
na hy alpārthodayas tasya vidurasyāmalātmanaḥ tasmin varīyasi praśnaḥ sādhu-vādopabṛṁhitaḥ
ŚB 3.1.4
Saint Vidura was a great and pure devotee of the Lord, and therefore his questions to His Grace Ṛṣi Maitreya …
ŚB 3.1.5
sūta uvāca sa evam ṛṣi-varyo ’yaṁ pṛṣṭo rājñā parīkṣitā pratyāha taṁ subahu-vit prītātmā śrūyatām iti
ŚB 3.1.5
Śrī Suta Gosvāmī said: The great sage Śukadeva Gosvāmī was highly experienced and was pleased with the King. Thus being …
ŚB 3.1.6
śrī-śuka uvāca yadā tu rājā sva-sutān asādhūn puṣṇan na dharmeṇa vinaṣṭa-dṛṣṭiḥ bhrātur yaviṣṭhasya sutān vibandhūn praveśya lākṣā-bhavane dadāha