Skip to main content

Search

ŚB 3.21
Conversation Between Manu and Kardama
ŚB 3.21.1
vidura uvāca svāyambhuvasya ca manor vaṁśaḥ parama-sammataḥ kathyatāṁ bhagavan yatra maithunenaidhire prajāḥ
ŚB 3.21.2
priyavratottānapādau sutau svāyambhuvasya vai yathā-dharmaṁ jugupatuḥ sapta-dvīpavatīṁ mahīm
ŚB 3.21.3
tasya vai duhitā brahman devahūtīti viśrutā patnī prajāpater uktā kardamasya tvayānagha
ŚB 3.21.4
tasyāṁ sa vai mahā-yogī yuktāyāṁ yoga-lakṣaṇaiḥ sasarja katidhā vīryaṁ tan me śuśrūṣave vada
ŚB 3.21.5
rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ yathā sasarja bhūtāni labdhvā bhāryāṁ ca mānavīm
ŚB 3.21.6
maitreya uvāca prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ sarasvatyāṁ tapas tepe sahasrāṇāṁ samā daśa
ŚB 3.21.7
tataḥ samādhi-yuktena kriyā-yogena kardamaḥ samprapede hariṁ bhaktyā prapanna-varadāśuṣam
ŚB 3.21.8
tāvat prasanno bhagavān puṣkarākṣaḥ kṛte yuge darśayām āsa taṁ kṣattaḥ śābdaṁ brahma dadhad vapuḥ
ŚB 3.21.9
sa taṁ virajam arkābhaṁ sita-padmotpala-srajam snigdha-nīlālaka-vrāta- vaktrābjaṁ virajo ’mbaram
ŚB 3.21.10
kirīṭinaṁ kuṇḍalinaṁ śaṅkha-cakra-gadā-dharam śvetotpala-krīḍanakaṁ manaḥ-sparśa-smitekṣaṇam
ŚB 3.21.11
vinyasta-caraṇāmbhojam aṁsa-deśe garutmataḥ dṛṣṭvā khe ’vasthitaṁ vakṣaḥ- śriyaṁ kaustubha-kandharam