Skip to main content

Search

ŚB 3.8
Manifestation of Brahmā from Garbhodakaśāyī Viṣṇu
ŚB 3.8.1
maitreya uvāca sat-sevanīyo bata pūru-vaṁśo yal loka-pālo bhagavat-pradhānaḥ babhūvithehājita-kīrti-mālāṁ pade pade nūtanayasy abhīkṣṇam
ŚB 3.8.2
so ’haṁ nṛṇāṁ kṣulla-sukhāya duḥkhaṁ mahad gatānāṁ viramāya tasya pravartaye bhāgavataṁ purāṇaṁ yad āha sākṣād bhagavān ṛṣibhyaḥ
ŚB 3.8.3
āsīnam urvyāṁ bhagavantam ādyaṁ saṅkarṣaṇaṁ devam akuṇṭha-sattvam vivitsavas tattvam ataḥ parasya kumāra-mukhyā munayo ’nvapṛcchan
ŚB 3.8.4
svam eva dhiṣṇyaṁ bahu mānayantaṁ yad vāsudevābhidham āmananti pratyag-dhṛtākṣāmbuja-kośam īṣad unmīlayantaṁ vibudhodayāya
ŚB 3.8.5
svardhuny-udārdraiḥ sva-jaṭā-kalāpair upaspṛśantaś caraṇopadhānam padmaṁ yad arcanty ahi-rāja-kanyāḥ sa-prema nānā-balibhir varārthāḥ
ŚB 3.8.6
muhur gṛṇanto vacasānurāga- skhalat-padenāsya kṛtāni taj-jñāḥ kirīṭa-sāhasra-maṇi-praveka- pradyotitoddāma-phaṇā-sahasram
ŚB 3.8.7
proktaṁ kilaitad bhagavattamena nivṛtti-dharmābhiratāya tena sanat-kumārāya sa cāha pṛṣṭaḥ sāṅkhyāyanāyāṅga dhṛta-vratāya
ŚB 3.8.8
sāṅkhyāyanaḥ pāramahaṁsya-mukhyo vivakṣamāṇo bhagavad-vibhūtīḥ jagāda so ’smad-gurave ’nvitāya parāśarāyātha bṛhaspateś ca
ŚB 3.8.9
provāca mahyaṁ sa dayālur ukto muniḥ pulastyena purāṇam ādyam so ’haṁ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya
ŚB 3.8.10
udāplutaṁ viśvam idaṁ tadāsīd yan nidrayāmīlita-dṛṅ nyamīlayat ahīndra-talpe ’dhiśayāna ekaḥ kṛta-kṣaṇaḥ svātma-ratau nirīhaḥ
ŚB 3.8.11
so ’ntaḥ śarīre ’rpita-bhūta-sūkṣmaḥ kālātmikāṁ śaktim udīrayāṇaḥ uvāsa tasmin salile pade sve yathānalo dāruṇi ruddha-vīryaḥ