Skip to main content

Search

ŚB 3.5
Vidura’s Talks with Maitreya
ŚB 3.5.1
śrī-śuka uvāca dvāri dyu-nadyā ṛṣabhaḥ kurūṇāṁ maitreyam āsīnam agādha-bodham kṣattopasṛtyācyuta-bhāva-siddhaḥ papraccha sauśīlya-guṇābhitṛptaḥ
ŚB 3.5.2
vidura uvāca sukhāya karmāṇi karoti loko na taiḥ sukhaṁ vānyad-upāramaṁ vā vindeta bhūyas tata eva duḥkhaṁ yad atra yuktaṁ bhagavān …
ŚB 3.5.3
janasya kṛṣṇād vimukhasya daivād adharma-śīlasya suduḥkhitasya anugrahāyeha caranti nūnaṁ bhūtāni bhavyāni janārdanasya
ŚB 3.5.4
tat sādhu-varyādiśa vartma śaṁ naḥ saṁrādhito bhagavān yena puṁsām hṛdi sthito yacchati bhakti-pūte jñānaṁ sa-tattvādhigamaṁ purāṇam
ŚB 3.5.5
karoti karmāṇi kṛtāvatāro yāny ātma-tantro bhagavāṁs tryadhīśaḥ yathā sasarjāgra idaṁ nirīhaḥ saṁsthāpya vṛttiṁ jagato vidhatte
ŚB 3.5.6
yathā punaḥ sve kha idaṁ niveśya śete guhāyāṁ sa nivṛtta-vṛttiḥ yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt
ŚB 3.5.7
krīḍan vidhatte dvija-go-surāṇāṁ kṣemāya karmāṇy avatāra-bhedaiḥ mano na tṛpyaty api śṛṇvatāṁ naḥ suśloka-mauleś caritāmṛtāni
ŚB 3.5.8
yais tattva-bhedair adhiloka-nātho lokān alokān saha lokapālān acīkḷpad yatra hi sarva-sattva- nikāya-bhedo ’dhikṛtaḥ pratītaḥ
ŚB 3.5.9
yena prajānām uta ātma-karma- rūpābhidhānāṁ ca bhidāṁ vyadhatta nārāyaṇo viśvasṛg ātma-yonir etac ca no varṇaya vipra-varya
ŚB 3.5.10
parāvareṣāṁ bhagavan vratāni śrutāni me vyāsa-mukhād abhīkṣṇam atṛpnuma kṣulla-sukhāvahānāṁ teṣām ṛte kṛṣṇa-kathāmṛtaughāt
ŚB 3.5.11
kas tṛpnuyāt tīrtha-pado ’bhidhānāt satreṣu vaḥ sūribhir īḍyamānāt yaḥ karṇa-nāḍīṁ puruṣasya yāto bhava-pradāṁ geha-ratiṁ chinatti