Skip to main content

Search

CC Antya 1.1
paṅguṁ laṅghayate śailaṁ mūkam āvartayec chrutim yat-kṛpā tam ahaṁ vande kṛṣṇa-caitanyam īśvaram
CC Antya 1.2
durgame pathi me ’ndhasya skhalat-pāda-gater muhuḥ sva-kṛpā-yaṣṭi-dānena santaḥ santv avalambanam
CC Antya 1.3-4
śrī-rūpa, sanātana bhaṭṭa-raghunātha śrī-jīva, gopāla-bhaṭṭa, dāsa-raghunātha
CC Antya 1.3-4
ei chaya gurura karoṅ caraṇa vandana yāhā haite vighna-nāśa, abhīṣṭa-pūraṇa
CC Antya 1.5
jayatāṁ suratau paṅgor mama manda-mater gatī mat-sarvasva-padāmbhojau rādhā-madana-mohanau
CC Antya 1.6
dīvyad-vṛndāraṇya-kalpa-drumādhaḥ śrīmad-ratnāgāra-siṁhāsana-sthau śrīmad-rādhā-śrīla-govinda-devau preṣṭhālībhiḥ sevyamānau smarāmi
CC Antya 1.7
śrīmān rāsa-rasārambhī vaṁśīvaṭa-taṭa-sthitaḥ karṣan veṇu-svanair gopīr gopī-nāthaḥ śriye ’stu naḥ
CC Antya 1.8
jaya jaya śrī-caitanya jaya nityānanda jayādvaita-candra jaya gaura-bhakta-vṛnda
CC Antya 1.9
madhya-līlā saṅkṣepete kariluṅ varṇana antya-līlā-varṇana kichu śuna, bhakta-gaṇa
CC Antya 1.10
madhya-līlā-madhye antya-līlā-sūtra-gaṇa pūrva-granthe saṅkṣepete kariyāchi varṇana
CC Antya 1.11
āmi jarā-grasta, nikaṭe jāniyā maraṇa antya kono kono līlā kariyāchi varṇana
CC Antya 1.12
pūrva-likhita grantha-sūtra-anusāre yei nāhi likhi, tāhā likhiye vistāre