Skip to main content

Search

CC Madhya 20.202
śrīdharaṁ vāma-bāhau tu hṛṣīkeśaṁ tu kandhare pṛṣṭhe ca padmanābhaṁ ca kaṭyāṁ dāmodaraṁ nyaset
CC Madhya 20.203
ei cāri-janera vilāsa-mūrti āra aṣṭa lana tāṅ sabāra nāma kahi, śuna sanātana
CC Madhya 20.204
puruṣottama, acyuta, nṛsiṁha, janārdana hari, kṛṣṇa, adhokṣaja, upendra, — aṣṭa-jana
CC Madhya 20.205
vāsudevera vilāsa dui — adhokṣaja, puruṣottama saṅkarṣaṇera vilāsa — upendra, acyuta dui-jana
CC Madhya 20.206
pradyumnera vilāsa — nṛsiṁha, janārdana aniruddhera vilāsa — hari, kṛṣṇa dui-jana
CC Madhya 20.207
ei cabbiśa mūrti — prābhava-vilāsa pradhāna astra-dhāraṇa-bhede dhare bhinna bhinna nāma
CC Madhya 20.208
iṅhāra madhye yāhāra haya ākāra-veśa-bheda sei sei haya vilāsa-vaibhava-vibheda
CC Madhya 20.209
padmanābha, trivikrama, nṛsiṁha, vāmana hari, kṛṣṇa ādi haya ‘ākāre’ vilakṣaṇa
CC Madhya 20.210
kṛṣṇera prābhava-vilāsa — vāsudevādi cāri jana sei cāri-janāra vilāsa — viṁśati gaṇana
CC Madhya 20.211
iṅhā-sabāra pṛthak vaikuṇṭha — paravyoma-dhāme pūrvādi aṣṭa-dike tina tina krame
CC Madhya 20.212
yadyapi paravyoma sabākāra nitya-dhāma tathāpi brahmāṇḍe kāro kāṅho sannidhāna
CC Madhya 20.213
paravyoma-madhye nārāyaṇera nitya-sthiti paravyoma-upari kṛṣṇalokera vibhūti

Filter by hierarchy