Skip to main content

Search

ŚB 4.12
Dhruva Mahārāja Goes Back to Godhead
ŚB 4.12.1
maitreya uvāca dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād apeta-manyuṁ bhagavān dhaneśvaraḥ tatrāgataś cāraṇa-yakṣa-kinnaraiḥ saṁstūyamāno nyavadat kṛtāñjalim
ŚB 4.12.2
dhanada uvāca bhoḥ bhoḥ kṣatriya-dāyāda parituṣṭo ’smi te ’nagha yat tvaṁ pitāmahādeśād vairaṁ dustyajam atyajaḥ
ŚB 4.12.3
na bhavān avadhīd yakṣān na yakṣā bhrātaraṁ tava kāla eva hi bhūtānāṁ prabhur apyaya-bhāvayoḥ
ŚB 4.12.4
ahaṁ tvam ity apārthā dhīr ajñānāt puruṣasya hi svāpnīvābhāty atad-dhyānād yayā bandha-viparyayau
ŚB 4.12.5
tad gaccha dhruva bhadraṁ te bhagavantam adhokṣajam sarva-bhūtātma-bhāvena sarva-bhūtātma-vigraham
ŚB 4.12.6
bhajasva bhajanīyāṅghrim abhavāya bhava-cchidam yuktaṁ virahitaṁ śaktyā guṇa-mayyātma-māyayā
ŚB 4.12.7
vṛṇīhi kāmaṁ nṛpa yan mano-gataṁ mattas tvam auttānapade ’viśaṅkitaḥ varaṁ varārho ’mbuja-nābha-pādayor anantaraṁ tvāṁ vayam aṅga śuśruma
ŚB 4.12.8
maitreya uvāca sa rāja-rājena varāya codito dhruvo mahā-bhāgavato mahā-matiḥ harau sa vavre ’calitāṁ smṛtiṁ yayā taraty ayatnena duratyayaṁ tamaḥ
ŚB 4.12.9
tasya prītena manasā tāṁ dattvaiḍaviḍas tataḥ paśyato ’ntardadhe so ’pi sva-puraṁ pratyapadyata
ŚB 4.12.10
athāyajata yajñeśaṁ kratubhir bhūri-dakṣiṇaiḥ dravya-kriyā-devatānāṁ karma karma-phala-pradam
ŚB 4.12.11
sarvātmany acyute ’sarve tīvraughāṁ bhaktim udvahan dadarśātmani bhūteṣu tam evāvasthitaṁ vibhum