Skip to main content

Search

ŚB 4.5.13
tāvat sa rudrānucarair mahā-makho nānāyudhair vāmanakair udāyudhaiḥ piṅgaiḥ piśaṅgair makarodarānanaiḥ paryādravadbhir vidurānvarudhyata
ŚB 4.5.14
kecid babhañjuḥ prāg-vaṁśaṁ patnī-śālāṁ tathāpare sada āgnīdhra-śālāṁ ca tad-vihāraṁ mahānasam
ŚB 4.5.15
rurujur yajña-pātrāṇi tathaike ’gnīn anāśayan kuṇḍeṣv amūtrayan kecid bibhidur vedi-mekhalāḥ
ŚB 4.5.16
abādhanta munīn anye eke patnīr atarjayan apare jagṛhur devān pratyāsannān palāyitān
ŚB 4.5.17
bhṛguṁ babandha maṇimān vīrabhadraḥ prajāpatim caṇḍeśaḥ pūṣaṇaṁ devaṁ bhagaṁ nandīśvaro ’grahīt
ŚB 4.5.18
sarva evartvijo dṛṣṭvā sadasyāḥ sa-divaukasaḥ tair ardyamānāḥ subhṛśaṁ grāvabhir naikadhā ’dravan
ŚB 4.5.19
juhvataḥ sruva-hastasya śmaśrūṇi bhagavān bhavaḥ bhṛgor luluñce sadasi yo ’hasac chmaśru darśayan
ŚB 4.5.20
bhagasya netre bhagavān pātitasya ruṣā bhuvi ujjahāra sada-stho ’kṣṇā yaḥ śapantam asūsucat
ŚB 4.5.21
pūṣṇo hy apātayad dantān kāliṅgasya yathā balaḥ śapyamāne garimaṇi yo ’hasad darśayan dataḥ
ŚB 4.5.22
ākramyorasi dakṣasya śita-dhāreṇa hetinā chindann api tad uddhartuṁ nāśaknot tryambakas tadā
ŚB 4.5.23
śastrair astrānvitair evam anirbhinna-tvacaṁ haraḥ vismayaṁ param āpanno dadhyau paśupatiś ciram
ŚB 4.5.24
dṛṣṭvā saṁjñapanaṁ yogaṁ paśūnāṁ sa patir makhe yajamāna-paśoḥ kasya kāyāt tenāharac chiraḥ