Skip to main content

Search

ŚB 12.1
The Twelfth Canto of Śrīmad-Bhāgavatam begins with Śrīla Śukadeva Gosvāmī predicting the kings of the earth who will appear in …
ŚB 12.1
The First Chapter of this canto briefly describes the future kings of the dynasty of Magadha and how they become …
ŚB 12.1.1-2
śrī-śuka uvāca yo ’ntyaḥ purañjayo nāma bhaviṣyo bārahadrathaḥ tasyāmātyas tu śunako hatvā svāminam ātma-jam
ŚB 12.1.1-2
pradyota-saṁjñaṁ rājānaṁ kartā yat-pālakaḥ sutaḥ viśākhayūpas tat-putro bhavitā rājakas tataḥ
ŚB 12.1.1-2
The vicious political intrigue described here is symptomatic of the Age of Kali. In the Ninth Canto of this work, …
ŚB 12.1.1-2
The Tenth Canto is devoted exclusively to a description of Lord Kṛṣṇa’s childhood pastimes in Vṛndāvana, His teenage activities in …
ŚB 12.1.1-2
Although Śrīmad-Bhāgavatam narrates the histories of many royal dynasties and the lives of innumerable kings, not until the description of …
ŚB 12.1.3
nandivardhanas tat-putraḥ pañca pradyotanā ime aṣṭa-triṁśottara-śataṁ bhokṣyanti pṛthivīṁ nṛpāḥ
ŚB 12.1.4
śiśunāgas tato bhāvyaḥ kākavarṇas tu tat-sutaḥ kṣemadharmā tasya sutaḥ kṣetrajñaḥ kṣemadharma-jaḥ
ŚB 12.1.5
vidhisāraḥ sutas tasyā- jātaśatrur bhaviṣyati darbhakas tat-suto bhāvī darbhakasyājayaḥ smṛtaḥ
ŚB 12.1.6-8
nandivardhana ājeyo mahānandiḥ sutas tataḥ śiśunāgā daśaivaite saṣṭy-uttara-śata-trayam
ŚB 12.1.6-8
samā bhokṣyanti pṛthivīṁ kuru-śreṣṭha kalau nṛpāḥ mahānandi-suto rājan śūdrā-garbhodbhavo balī