Skip to main content

ŚB 12.1.5

Devanagari

विधिसार: सुतस्तस्याजातशत्रुर्भविष्यति ।
दर्भकस्तत्सुतो भावी दर्भकस्याजय: स्मृत: ॥ ५ ॥

Text

vidhisāraḥ sutas tasyā-
jātaśatrur bhaviṣyati
darbhakas tat-suto bhāvī
darbhakasyājayaḥ smṛtaḥ

Synonyms

vidhisāraḥ — Vidhisāra; sutaḥ — the son; tasya — of Kṣetrajña; ajātaśatruḥ — Ajātaśatru; bhaviṣyati — will be; darbhakaḥ — Darbhaka; tat-sutaḥ — the son of Ajātaśatru; bhāvī — will take birth; darbhakasya — of Darbhaka; ajayaḥ — Ajaya; smṛtaḥ — is remembered.

Translation

The son of Kṣetrajña will be Vidhisāra, and his son will be Ajātaśatru. Ajātaśatru will have a son named Darbhaka, and his son will be Ajaya.