Skip to main content

Search

ŚB 12.1.1-2
śrī śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; yaḥ — who; antyaḥ — the final member (of the lineage described …
ŚB 12.1.3
nandivardhanaḥ — Nandivardhana; tat-putraḥ — his son; pañca — five; pradyotanāḥ — Pradyotanas; ime — these; aṣṭa-triṁśa — thirty-eight; uttara …
ŚB 12.1.4
śiśunāgaḥ — Śiśunāga; tataḥ — then; bhāvyaḥ — will take birth; kākavarṇaḥ — Kākavarṇa; tu — and; tat-sutaḥ — his …
ŚB 12.1.5
vidhisāraḥ — Vidhisāra; sutaḥ — the son; tasya — of Kṣetrajña; ajātaśatruḥ — Ajātaśatru; bhaviṣyati — will be; darbhakaḥ — …
ŚB 12.1.6-8
nandivardhanaḥ — Nandivardhana; ājeyaḥ — the son of Ajaya; mahā-nandiḥ — Mahānandi; sutaḥ — the son; tataḥ — then (following …
ŚB 12.1.9
saḥ — he (Nanda); eka-chatrām — under a single leadership; pṛthivīm — the entire earth; anullaṅghita — undefied; śāsanaḥ — …
ŚB 12.1.10
tasya — of him (Nanda); ca — and; aṣṭau — eight; bhaviṣyanti — will take birth; sumālya-pramukhāḥ — headed by …
ŚB 12.1.11
nava — nine; nandān — the Nandas (King Nanda and his eight sons); dvijaḥ — brāhmaṇa; kaścit — a certain; …
ŚB 12.1.12
saḥ — he (Cāṇakya); eva — indeed; candraguptam — Prince Candragupta; vai — indeed; dvijaḥ — the brāhmaṇa; rājye — …
ŚB 12.1.13
suyaśāḥ — Suyaśā; bhavitā — will be born; tasya — of him (Aśokavardhana); saṅgataḥ — Saṅgata; suyaśaḥ-sutaḥ — the son …
ŚB 12.1.14
mauryāḥ — the Mauryas; hi — indeed; ete — these; daśa — ten; nṛpāḥ — kings; sapta-triṁśat — thirty-seven; śata …
ŚB 12.1.15-17
agnimitraḥ — Agnimitra; tataḥ — from Puṣpamitra, the general who will murder Bṛhadratha; tasmāt — from him (Agnimitra); sujyeṣṭhaḥ — …