Skip to main content

Search

ŚB 8.22.1
śrī-śuka uvāca evaṁ viprakṛto rājan balir bhagavatāsuraḥ bhidyamāno ’py abhinnātmā pratyāhāviklavaṁ vacaḥ
ŚB 8.22.2
śrī-balir uvāca yady uttamaśloka bhavān mameritaṁ vaco vyalīkaṁ sura-varya manyate karomy ṛtaṁ tan na bhavet pralambhanaṁ padaṁ tṛtīyaṁ kuru śīrṣṇi …
ŚB 8.22.3
bibhemi nāhaṁ nirayāt pada-cyuto na pāśa-bandhād vyasanād duratyayāt naivārtha-kṛcchrād bhavato vinigrahād asādhu-vādād bhṛśam udvije yathā
ŚB 8.22.4
puṁsāṁ ślāghyatamaṁ manye daṇḍam arhattamārpitam yaṁ na mātā pitā bhrātā suhṛdaś cādiśanti hi
ŚB 8.22.4
tat te ’nukampāṁ susamīkṣamāṇo bhuñjāna evātma-kṛtaṁ vipākam hṛd-vāg-vapurbhir vidadhan namas te jīveta yo mukti-pade sa dāya-bhāk
ŚB 8.22.5
tvaṁ nūnam asurāṇāṁ naḥ parokṣaḥ paramo guruḥ yo no ’neka-madāndhānāṁ vibhraṁśaṁ cakṣur ādiśat
ŚB 8.22.6-7
yasmin vairānubandhena vyūḍhena vibudhetarāḥ bahavo lebhire siddhiṁ yām u haikānta-yoginaḥ
ŚB 8.22.6-7
tenāhaṁ nigṛhīto ’smi bhavatā bhūri-karmaṇā baddhaś ca vāruṇaiḥ pāśair nātivrīḍe na ca vyathe
ŚB 8.22.8
pitāmaho me bhavadīya-sammataḥ prahrāda āviṣkṛta-sādhu-vādaḥ bhavad-vipakṣeṇa vicitra-vaiśasaṁ samprāpitas tvaṁ paramaḥ sva-pitrā
ŚB 8.22.9
kim ātmanānena jahāti yo ’ntataḥ kiṁ riktha-hāraiḥ svajanākhya-dasyubhiḥ kiṁ jāyayā saṁsṛti-hetu-bhūtayā martyasya gehaiḥ kim ihāyuṣo vyayaḥ
ŚB 8.22.9
puṁsaḥ striyā mithunī-bhāvam etaṁ tayor mitho hṛdaya-granthim āhuḥ ato gṛha-kṣetra-sutāpta-vittair janasya moho ’yam ahaṁ mameti
ŚB 8.22.10
itthaṁ sa niścitya pitāmaho mahān agādha-bodho bhavataḥ pāda-padmam dhruvaṁ prapede hy akutobhayaṁ janād bhītaḥ svapakṣa-kṣapaṇasya sattama