Skip to main content

Search

ŚB 8.4.1
śrī-śuka uvāca tadā devarṣi-gandharvā brahmeśāna-purogamāḥ mumucuḥ kusumāsāraṁ śaṁsantaḥ karma tad dhareḥ
ŚB 8.4.2
nedur dundubhayo divyā gandharvā nanṛtur jaguḥ ṛṣayaś cāraṇāḥ siddhās tuṣṭuvuḥ puruṣottamam
ŚB 8.4.3-4
yo ’sau grāhaḥ sa vai sadyaḥ paramāścarya-rūpa-dhṛk mukto devala-śāpena hūhūr gandharva-sattamaḥ
ŚB 8.4.3-4
praṇamya śirasādhīśam uttama-ślokam avyayam agāyata yaśo-dhāma kīrtanya-guṇa-sat-katham
ŚB 8.4.5
so ’nukampita īśena parikramya praṇamya tam lokasya paśyato lokaṁ svam agān mukta-kilbiṣaḥ
ŚB 8.4.6
gajendro bhagavat-sparśād vimukto ’jñāna-bandhanāt prāpto bhagavato rūpaṁ pīta-vāsāś catur-bhujaḥ
ŚB 8.4.7
sa vai pūrvam abhūd rājā pāṇḍyo draviḍa-sattamaḥ indradyumna iti khyāto viṣṇu-vrata-parāyaṇaḥ
ŚB 8.4.8
sa ekadārādhana-kāla ātmavān gṛhīta-mauna-vrata īśvaraṁ harim jaṭā-dharas tāpasa āpluto ’cyutaṁ samarcayām āsa kulācalāśramaḥ
ŚB 8.4.9
yadṛcchayā tatra mahā-yaśā muniḥ samāgamac chiṣya-gaṇaiḥ pariśritaḥ taṁ vīkṣya tūṣṇīm akṛtārhaṇādikaṁ rahasy upāsīnam ṛṣiś cukopa ha
ŚB 8.4.10
tasmā imaṁ śāpam adād asādhur ayaṁ durātmākṛta-buddhir adya viprāvamantā viśatāṁ tamisraṁ yathā gajaḥ stabdha-matiḥ sa eva
ŚB 8.4.11-12
śrī-śuka uvāca evaṁ śaptvā gato ’gastyo bhagavān nṛpa sānugaḥ indradyumno ’pi rājarṣir diṣṭaṁ tad upadhārayan
ŚB 8.4.11-12
āpannaḥ kauñjarīṁ yonim ātma-smṛti-vināśinīm hary-arcanānubhāvena yad-gajatve ’py anusmṛtiḥ