Skip to main content

Search

ŚB 3.10
Divisions of the Creation
ŚB 3.10.1
vidura uvāca antarhite bhagavati brahmā loka-pitāmahaḥ prajāḥ sasarja katidhā daihikīr mānasīr vibhuḥ
ŚB 3.10.2
ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama tān vadasvānupūrvyeṇa chindhi naḥ sarva-saṁśayān
ŚB 3.10.2
Vidura asked all relevant questions of Maitreya because he knew well that Maitreya was the right person to reply to …
ŚB 3.10.3
sūta uvāca evaṁ sañcoditas tena kṣattrā kauṣāravir muniḥ prītaḥ pratyāha tān praśnān hṛdi-sthān atha bhārgava
ŚB 3.10.3
The phrase sūta uvāca (“Sūta Gosvāmī said”) appears to indicate a break in the discourse between Mahārāja Parīkṣit and Śukadeva …
ŚB 3.10.4
maitreya uvāca viriñco ’pi tathā cakre divyaṁ varṣa-śataṁ tapaḥ ātmany ātmānam āveśya yathāha bhagavān ajaḥ
ŚB 3.10.4
That Brahmā engaged himself for the Personality of Godhead, Nārāyaṇa, means that he engaged himself in the service of the …
ŚB 3.10.5
tad vilokyābja-sambhūto vāyunā yad-adhiṣṭhitaḥ padmam ambhaś ca tat-kāla- kṛta-vīryeṇa kampitam
ŚB 3.10.5
The material world is called illusory because it is a place of forgetfulness of the transcendental service of the Lord. …
ŚB 3.10.6
tapasā hy edhamānena vidyayā cātma-saṁsthayā vivṛddha-vijñāna-balo nyapād vāyuṁ sahāmbhasā
ŚB 3.10.6
Lord Brahmā’s struggle for existence is a personal example of the continued fight between the living entities in the material …