Skip to main content

Search

ŚB 3.4.1
uddhava uvāca atha te tad-anujñātā bhuktvā pītvā ca vāruṇīm tayā vibhraṁśita-jñānā duruktair marma paspṛśuḥ
ŚB 3.4.2
teṣāṁ maireya-doṣeṇa viṣamīkṛta-cetasām nimlocati ravāv āsīd veṇūnām iva mardanam
ŚB 3.4.3
bhagavān svātma-māyāyā gatiṁ tām avalokya saḥ sarasvatīm upaspṛśya vṛkṣa-mūlam upāviśat
ŚB 3.4.4
ahaṁ cokto bhagavatā prapannārti-hareṇa ha badarīṁ tvaṁ prayāhīti sva-kulaṁ sañjihīrṣuṇā
ŚB 3.4.5
tathāpi tad-abhipretaṁ jānann aham arindama pṛṣṭhato ’nvagamaṁ bhartuḥ pāda-viśleṣaṇākṣamaḥ
ŚB 3.4.6
adrākṣam ekam āsīnaṁ vicinvan dayitaṁ patim śrī-niketaṁ sarasvatyāṁ kṛta-ketam aketanam
ŚB 3.4.7
śyāmāvadātaṁ virajaṁ praśāntāruṇa-locanam dorbhiś caturbhir viditaṁ pīta-kauśāmbareṇa ca
ŚB 3.4.8
vāma ūrāv adhiśritya dakṣiṇāṅghri-saroruham apāśritārbhakāśvattham akṛśaṁ tyakta-pippalam
ŚB 3.4.9
tasmin mahā-bhāgavato dvaipāyana-suhṛt-sakhā lokān anucaran siddha āsasāda yadṛcchayā
ŚB 3.4.10
tasyānuraktasya muner mukundaḥ pramoda-bhāvānata-kandharasya āśṛṇvato mām anurāga-hāsa- samīkṣayā viśramayann uvāca
ŚB 3.4.11
śrī-bhagavān uvāca vedāham antar manasīpsitaṁ te dadāmi yat tad duravāpam anyaiḥ satre purā viśva-sṛjāṁ vasūnāṁ mat-siddhi-kāmena vaso tvayeṣṭaḥ
ŚB 3.4.12
sa eṣa sādho caramo bhavānām āsāditas te mad-anugraho yat yan māṁ nṛlokān raha utsṛjantaṁ diṣṭyā dadṛśvān viśadānuvṛttyā