Skip to main content

Search

ŚB 3.11
Calculation of Time, from the Atom
ŚB 3.11.1
maitreya uvāca caramaḥ sad-viśeṣāṇām aneko ’saṁyutaḥ sadā paramāṇuḥ sa vijñeyo nṛṇām aikya-bhramo yataḥ
ŚB 3.11.2
sata eva padārthasya svarūpāvasthitasya yat kaivalyaṁ parama-mahān aviśeṣo nirantaraḥ
ŚB 3.11.3
evaṁ kālo ’py anumitaḥ saukṣmye sthaulye ca sattama saṁsthāna-bhuktyā bhagavān avyakto vyakta-bhug vibhuḥ
ŚB 3.11.4
sa kālaḥ paramāṇur vai yo bhuṅkte paramāṇutām sato ’viśeṣa-bhug yas tu sa kālaḥ paramo mahān
ŚB 3.11.5
aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ jālārka-raśmy-avagataḥ kham evānupatann agāt
ŚB 3.11.6
trasareṇu-trikaṁ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ śata-bhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ
ŚB 3.11.7
nimeṣas tri-lavo jñeya āmnātas te trayaḥ kṣaṇaḥ kṣaṇān pañca viduḥ kāṣṭhāṁ laghu tā daśa pañca ca
ŚB 3.11.8
laghūni vai samāmnātā daśa pañca ca nāḍikā te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta vā nṛṇām
ŚB 3.11.9
dvādaśārdha-palonmānaṁ caturbhiś catur-aṅgulaiḥ svarṇa-māṣaiḥ kṛta-cchidraṁ yāvat prastha-jala-plutam
ŚB 3.11.10
yāmāś catvāraś catvāro martyānām ahanī ubhe pakṣaḥ pañca-daśāhāni śuklaḥ kṛṣṇaś ca mānada
ŚB 3.11.11
tayoḥ samuccayo māsaḥ pitṝṇāṁ tad ahar-niśam dvau tāv ṛtuḥ ṣaḍ ayanaṁ dakṣiṇaṁ cottaraṁ divi