Skip to main content

ŚB 9.4.13

Devanagari

नाभागादम्बरीषोऽभून्महाभागवत: कृती ।
नास्पृशद् ब्रह्मशापोऽपि यं न प्रतिहत: क्‍वचित् ॥ १३ ॥

Text

nābhāgād ambarīṣo ’bhūn
mahā-bhāgavataḥ kṛtī
nāspṛśad brahma-śāpo ’pi
yaṁ na pratihataḥ kvacit

Synonyms

nābhāgāt — from Nābhāga; ambarīṣaḥ — Mahārāja Ambarīṣa; abhūt — took birth; mahā-bhāgavataḥ — the most exalted devotee; kṛtī — very celebrated; na aspṛśat — could not touch; brahma-śāpaḥ api — even the curse of a brāhmaṇa; yam — unto whom (Ambarīṣa Mahārāja); na — neither; pratihataḥ — failed; kvacit — at any time.

Translation

From Nābhāga, Mahārāja Ambarīṣa took birth. Mahārāja Ambarīṣa was an exalted devotee, celebrated for his great merits. Although he was cursed by an infallible brāhmaṇa, the curse could not touch him.