Skip to main content

ŚB 8.16.13

Devanagari

को नु मे भगवन्कामो न सम्पद्येत मानस: ।
यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥ १३ ॥

Text

ko nu me bhagavan kāmo
na sampadyeta mānasaḥ
yasyā bhavān prajādhyakṣa
evaṁ dharmān prabhāṣate

Synonyms

kaḥ — what; nu — indeed; me — my; bhagavan — O lord; kāmaḥ — desire; na — not; sampadyeta — can be fulfilled; mānasaḥ — within my mind; yasyāḥ — of me; bhavān — your good self; prajā-adhyakṣaḥ — Prajāpati; evam — thus; dharmān — religious principles; prabhāṣate — talks.

Translation

O my lord, since you are a Prajāpati and are personally my instructor in the principles of religion, where is the possibility that all my desires will not be fulfilled?