Skip to main content

ŚB 12.13.4-9

Devanagari

ब्राह्मं दशसहस्राणि पाद्मं पञ्चोनषष्टि च ।
श्रीवैष्णवं त्रयोविंशच्चतुर्विंशति शैवकम् ॥ ४ ॥
दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति ।
मार्कण्डं नव वाह्नं च दशपञ्च चतु:शतम् ॥ ५ ॥
चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च ।
दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ॥ ६ ॥
चतुर्विंशति वाराहमेकाशीतिसहस्रकम् ।
स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ ७ ॥
कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश ।
एकोनविंशत्सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ ८ ॥
एवं पुराणसन्दोहश्चतुर्लक्ष उदाहृत: ।
तत्राष्टदशसाहस्रं श्रीभागवतमिष्यते ॥ ९ ॥

Text

brāhmaṁ daśa sahasrāṇi
pādmaṁ pañcona-ṣaṣṭi ca
śrī-vaiṣṇavaṁ trayo-viṁśac
catur-viṁśati śaivakam
daśāṣṭau śrī-bhāgavataṁ
nāradaṁ pañca-viṁśati
mārkaṇḍaṁ nava vāhnaṁ ca
daśa-pañca catuḥ-śatam
catur-daśa bhaviṣyaṁ syāt
tathā pañca-śatāni ca
daśāṣṭau brahma-vaivartaṁ
laiṅgam ekādaśaiva tu
catur-viṁśati vārāham
ekāśīti-sahasrakam
skāndaṁ śataṁ tathā caikaṁ
vāmanaṁ daśa kīrtitam
kaurmaṁ sapta-daśākhyātaṁ
mātsyaṁ tat tu catur-daśa
ekona-viṁśat sauparṇaṁ
brahmāṇḍaṁ dvādaśaiva tu
evaṁ purāṇa-sandohaś
catur-lakṣa udāhṛtaḥ
tatrāṣṭadaśa-sāhasraṁ
śrī-bhāgavatam iṣyate

Synonyms

brāhmam — the Brahma Purāṇa; daśa — ten; sahasrāṇi — thousands; pādmam — the Padma Purāṇa; pañca-ūna-ṣaṣṭi — five less than sixty; ca — and; śrī-vaiṣṇavam — the Viṣṇu Purāṇa; trayaḥ-viṁśat — twenty-three; catuḥ-viṁśati — twenty-four; śaivakam — the Śiva Purāṇa; daśa-aṣṭau — eighteen; śrī-bhāgavatamŚrīmad-Bhāgavatam; nāradam — the Nārada Purāṇa; pañca-viṁśati — twenty-five; mārkaṇḍam — the Mārkaṇḍeya Purāṇa; nava — nine; vāhnam — the Agni Purāṇa; ca — and; daśa-pañca-catuḥ-śatam — fifteen thousand four hundred; catuḥ-daśa — fourteen; bhaviṣyam — the Bhaviṣya Purāṇa; syāt — consists of; tathā — plus; pañca-śatāni — five hundred (verses); ca — and; daśa-aṣṭau — eighteen; brahma-vaivartam — the Brahma-vaivarta Purāṇa; laiṅgam — the Liṅga Purāṇa; ekādaśa — eleven; eva — indeed; tu — and; catuḥ-viṁśati — twenty-four; vārāham — the Varāha Purāṇa; ekāśīti-sahasrakam — eighty-one thousand; skāndam — the Skanda Purāṇa; śatam — hundred; tathā — plus; ca — and; ekam — one; vāmanam — the Vāmana Purāṇa; daśa — ten; kīrtitam — is described; kaurmam — the Kūrma Purāṇa; sapta-daśa — seventeen; ākhyātam — is said; mātsyam — the Matsya Purāṇa; tat — that; tu — and; catuḥ-daśa — fourteen; eka-ūna-viṁśat — nineteen; sauparṇam — the Garuḍa Purāṇa; brahmāṇḍam — the Brahmāṇḍa Purāṇa; dvādaśa — twelve; eva — indeed; tu — and; evam — in this way; Purāṇa — of the Purāṇas; sandohaḥ — the sum; catuḥ-lakṣaḥ — four hundred thousand; udāhṛtaḥ — is described; tatra — therein; aṣṭa-daśa-sāhasram — eighteen thousand; śrī-bhāgavatamŚrīmad-Bhāgavatam; iṣyate — is said.

Translation

The Brahma Purāṇa consists of ten thousand verses, the Padma Purāṇa of fifty-five thousand, Śrī Viṣṇu Purāṇa of twenty-three thousand, the Śiva Purāṇa of twenty-four thousand and Śrīmad-Bhāgavatam of eighteen thousand. The Nārada Purāṇa has twenty-five thousand verses, the Mārkaṇḍeya Purāṇa nine thousand, the Agni Purāṇa fifteen thousand four hundred, the Bhaviṣya Purāṇa fourteen thousand five hundred, the Brahma-vaivarta Purāṇa eighteen thousand and the Liṅga Purāṇa eleven thousand. The Varāha Purāṇa contains twenty-four thousand verses, the Skanda Purāṇa eighty-one thousand one hundred, the Vāmana Purāṇa ten thousand, the Kūrma Purāṇa seventeen thousand, the Matsya Purāṇa fourteen thousand, the Garuḍa Purāṇa nineteen thousand and the Brahmāṇḍa Purāṇa twelve thousand. Thus the total number of verses in all the Purāṇas is four hundred thousand. Eighteen thousand of these, once again, belong to the beautiful Bhāgavatam.

Purport

Śrīla Jīva Gosvāmī has quoted from the Matsya Purāṇa as follows:

aṣṭādaśa purāṇāni
kṛtvā satyavatī-sutaḥ
bhāratākhyānam akhilaṁ
cakre tad-upabṛṁhitam
lakṣaṇaikena tat proktaṁ
vedārtha-paribṛṁhitam
vālmīkināpi yat proktaṁ
rāmopakhyānam uttamam
brahmaṇābhihitaṁ tac ca
śata-koṭi-pravistarāt
āhṛtya nāradenaiva
vālmīkāya punaḥ punaḥ
vālmīkinā ca lokeṣu
dharma-kāmārtha-sādhanam
evaṁ sa-pādāḥ pañcaite
lakṣās teṣu prakīṛtitāḥ

“After compiling the eighteen Purāṇas, Vyāsadeva, the son of Satyavatī, composed the entire Mahābhārata, which contains the essence of all the Purāṇas. It consists of over one hundred thousand verses and is filled with all the ideas of the Vedas. There is also the account of the pastimes of Lord Rāmacandra, spoken by Vālmīki — an account originally related by Lord Brahmā in one billion verses. That Rāmāyaṇa was later summarized by Nārada and related to Vālmīki, who further presented it to mankind so that human beings could attain the goals of religiosity, sense gratification and economic development. The total number of verses in all the Purāṇas and itihāsas (histories) is thus known in human society to amount to 525,000.”

Śrīla Viśvanātha Cakravartī Ṭhākura points out that in the First Canto, Third Chapter, of this work, after Sūta Gosvāmī lists the incarnations of Godhead, he adds the special phrase kṛṣṇas tu bhagavān svayam: “But Kṛṣṇa is the original Personality of Godhead.” Similarly, after mentioning all of the Purāṇas, Śrī Suta Gosvāmī again mentions the Śrīmad-Bhāgavatam to emphasize that it is the chief of all Purāṇic literatures.