Skip to main content

ŚB 10.84.70

Devanagari

बन्धुषु प्रतियातेषु वृष्णय: कृष्णदेवता: ।
वीक्ष्य प्रावृषमासन्नाद् ययुर्द्वारवतीं पुन: ॥ ७० ॥

Text

bandhuṣu pratiyāteṣu
vṛṣṇayaḥ kṛṣṇa-devatāḥ
vīkṣya prāvṛṣam āsannād
yayur dvāravatīṁ punaḥ

Synonyms

bandhuṣu — their relatives; pratiyāteṣu — having departed; vṛṣṇayaḥ — the Vṛṣṇis; kṛṣṇa-devatāḥ — whose worshipable Deity was Kṛṣṇa; vīkṣya — seeing; prāvṛṣam — the rainy season; āsannāt — imminent; yayuḥ — went; dvāravatīm — to Dvārakā; punaḥ — again.

Translation

Their relatives having thus departed, and seeing that the rainy season was approaching, the Vṛṣṇis, whose only Lord was Kṛṣṇa, went back to Dvārakā.