Skip to main content

ŚB 10.84.27

Devanagari

श्रीशुक उवाच
इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् ।
राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मन: ॥ २७ ॥

Text

śrī-śuka uvāca
ity anujñāpya dāśārhaṁ
dhṛtarāṣṭraṁ yudhiṣṭhiram
rājarṣe svāśramān gantuṁ
munayo dadhire manaḥ

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; iti — thus speaking; anujñāpya — taking permission to leave; dāśārham — of Lord Kṛṣṇa, the descendant of Mahārāja Daśārha; dhṛtarāṣṭram — of Dhṛtarāṣṭra; yudhiṣṭhiram — of Yudhiṣṭhira; rāja — among kings; ṛṣe — O sage; sva — their own; āśramān — to the hermitages; gantum — to going; munayaḥ — the sages; dadhire — turned; manaḥ — their minds.

Translation

Śukadeva Gosvāmī said: Having thus spoken, O wise king, the sages then took leave of Lord Dāśārha, Dhṛtarāṣṭra and Yudhiṣṭhira and prepared to depart for their āśramas.