Skip to main content

ŚB 10.74.41

Devanagari

तत: पाण्डुसुता: क्रुद्धा मत्स्यकैकयसृञ्जया: ।
उदायुधा: समुत्तस्थु: शिशुपालजिघांसव: ॥ ४१ ॥

Text

tataḥ pāṇḍu-sutāḥ kruddhā
matsya-kaikaya-sṛñjayāḥ
udāyudhāḥ samuttasthuḥ
śiśupāla-jighāṁsavaḥ

Synonyms

tataḥ — then; pāṇḍu-sutāḥ — the sons of Pāṇḍu; kruddhāḥ — angered; matsya-kaikaya-sṛñjayāḥ — the Matsyas, Kaikayas and Sṛñjayas; ut-āyudhāḥ — holding up their weapons; samuttasthuḥ — stood; śisupāla-jighāṁsavaḥ — desiring to kill Śiśupāla.

Translation

Then the sons of Pāṇḍu became furious, and together with the warriors of the Matsya, Kaikaya and Sṛñjaya clans, they rose up from their seats with weapons poised, ready to kill Śiśupāla.